A 988-3 Sundarīmahimna(ḥ)stotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 988/3
Title: Sundarīmahimna[ḥ]stotra
Dimensions: 29.7 x 12.7 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/899
Remarks: b Durvāsas, w ṭīkā; B 684/26
Reel No. A 988-3
Inventory No.: 72544
Reel No.: A 988/03
Title Sundarīmahimnaḥstotra with commentary
Author root text: Durvasā, commentary: Nityānanda
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 29.7 x 12.7 cm
Folios 37
Lines per Folio 8–11
Foliation figures on the verso, in the upper left margin under the abbreviation ma.ṭī. and in the lower right margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/899
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīmātas tripure parāt paratare devi trilokī mahā-sauṃdaryyāṇava(!)maṃthanodbhavasudhā prācuryyavarṇojvalāṃ |
udyadbhānusahasranūtanajapāpuṣpaprabhaṃ te vapuḥ
svāṃte me sphuratu trilokanilayaṃ jyotirmmayaṃ vāṅmayam || 1 || (fols. 2r5–7)
«Beginning of the commentary:»
|| śrīgaṇeśāya namaḥ ||
śrīśrī vidyānaṃdanāthāṃghriyugmaṃ
smṛtvā svāntadhvāntabhānuprabhāvaṃ |
sarvotkṛṣṭaṃ krodhabhaṭṭārakoktaṃ
stotraṃ śrīmatsuṃdarīśrīmahimnaḥ || 1||
pūrvaṃ kaiścid vyākṛtaṃ neti bhīto
gūḍhārthatvād alpabuddhis tathāpi ||
śiṣṭair iṣṭair ihito haṃ gurūktyā
nityānaṃdaḥ sārato vyākaromi | 2 |
na śabdaśāstravyutpattir na nyāyanipuṇā matiḥ ||
kevalaṃ gurupādābjasmṛtir atra gatipradāḥ | 3 | (fol. 1v1–4)
«End of the root text:»
durvāsasā viditatattvamunīśvareṇa
vidyākalāyuvatimanmathamūrttinaitat |
stotraṃ vidhāya ruciraṃ tripurāṃbikāyā
vedāgamoktapaṭalairvviditaikamūrte || 55 ||
sadasadanugrahanigrahagṛhītamunivigraho bhagavān ||
sarvāsāmupaniṣadāṃdurvāsā jayati deśikaḥ prathamaḥ || 56 || (fol. 37r2–4)
«End of the commentary:»
tādṛśena vidyārūpāḥ kalārūpāś ca yā yuvatayaḥ tāsāṃ manmathamūrttiḥ tatprādurbhāvakatvāt stotraṃ śrīsundarī mahimākhyaṃ vidhāya kṛtvā ruciraṃ devī prītikaraṃ tripurāṃbikāyāḥ kathaṃbhūtāyāḥ vedoktair āgamoktaiś ca paṭalaiḥ svarūpanirūpakagraṃthair viditā jñātā ekā mūrttiḥ yasyāḥ || 55 ||
satām asatāṃ cānugrahanigrahārthaṃ gṛhīto munivigraho yena bhagavanmahānubhāvaḥ sarvāsāṃ caturvedoktānāṃ upaniṣattva(!)nirūpakāṇāṃ jayati sarvotkarṣeṇa viharati deśikaḥ prathamaḥ || ādyaḥ ācāryyaḥ || 56 ||
iti traipuraṃ śrīmahimnaṃ gurūktyā mayā vyākṛtaṃ prītaye siddhaye vā satāṃ sādhakānāṃ suvidhaiḥ sudhīraiś ciraṃ lokanīyaṃ hṛdādi niścayena || 1 || (fol. 37r2–3, 9–12)
«Colophon of the root text:»
iti śrīdurvāsāviracitaṃ śrīsundarīmahimnastotraṃ samāptaṃ || (fol. 37r7–8)
«Colophon of the commentary:»
iti śrīdurvāsāviracitaṃ śrīsundarīmahimnaṣṭīkā samāptaṃ(!) || (fol. 37r 12–13)
Microfilm Details
Reel No. A 988/03
Date of Filming 07-04-1985
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 21-10-2008
Bibliography