A 988-3 Sundarīmahimna(ḥ)stotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 988/3
Title: Sundarīmahimna[ḥ]stotra
Dimensions: 29.7 x 12.7 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/899
Remarks: b Durvāsas, w ṭīkā; B 684/26


Reel No. A 988-3

Inventory No.: 72544

Reel No.: A 988/03

Title Sundarīmahimnaḥstotra with commentary

Author root text: Durvasā, commentary: Nityānanda

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 29.7 x 12.7 cm

Folios 37

Lines per Folio 8–11

Foliation figures on the verso, in the upper left margin under the abbreviation ma.ṭī. and in the lower right margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/899

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīmātas tripure parāt paratare devi trilokī mahā-sauṃdaryyāṇava(!)maṃthanodbhavasudhā prācuryyavarṇojvalāṃ |

udyadbhānusahasranūtanajapāpuṣpaprabhaṃ te vapuḥ

svāṃte me sphuratu trilokanilayaṃ jyotirmmayaṃ vāṅmayam || 1 || (fols. 2r5–7)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīśrī vidyānaṃdanāthāṃghriyugmaṃ

smṛtvā svāntadhvāntabhānuprabhāvaṃ |

sarvotkṛṣṭaṃ krodhabhaṭṭārakoktaṃ

stotraṃ śrīmatsuṃdarīśrīmahimnaḥ || 1||

pūrvaṃ kaiścid vyākṛtaṃ neti bhīto

gūḍhārthatvād alpabuddhis tathāpi ||

śiṣṭair iṣṭair ihito haṃ gurūktyā

nityānaṃdaḥ sārato vyākaromi | 2 |

na śabdaśāstravyutpattir na nyāyanipuṇā matiḥ ||

kevalaṃ gurupādābjasmṛtir atra gatipradāḥ | 3 | (fol. 1v1–4)

«End of the root text:»

durvāsasā viditatattvamunīśvareṇa

vidyākalāyuvatimanmathamūrttinaitat |

stotraṃ vidhāya ruciraṃ tripurāṃbikāyā

vedāgamoktapaṭalairvviditaikamūrte || 55 ||

sadasadanugrahanigrahagṛhītamunivigraho bhagavān ||

sarvāsāmupaniṣadāṃdurvāsā jayati deśikaḥ prathamaḥ || 56 || (fol. 37r2–4)

«End of the commentary:»

tādṛśena vidyārūpāḥ kalārūpāś ca yā yuvatayaḥ tāsāṃ manmathamūrttiḥ tatprādurbhāvakatvāt stotraṃ śrīsundarī mahimākhyaṃ vidhāya kṛtvā ruciraṃ devī prītikaraṃ tripurāṃbikāyāḥ kathaṃbhūtāyāḥ vedoktair āgamoktaiś ca paṭalaiḥ svarūpanirūpakagraṃthair viditā jñātā ekā mūrttiḥ yasyāḥ || 55 ||

satām asatāṃ cānugrahanigrahārthaṃ gṛhīto munivigraho yena bhagavanmahānubhāvaḥ sarvāsāṃ caturvedoktānāṃ upaniṣattva(!)nirūpakāṇāṃ jayati sarvotkarṣeṇa viharati deśikaḥ prathamaḥ || ādyaḥ ācāryyaḥ || 56 ||

iti traipuraṃ śrīmahimnaṃ gurūktyā mayā vyākṛtaṃ prītaye siddhaye vā satāṃ sādhakānāṃ suvidhaiḥ sudhīraiś ciraṃ lokanīyaṃ hṛdādi niścayena || 1 || (fol. 37r2–3, 9–12)

«Colophon of the root text:»

iti śrīdurvāsāviracitaṃ śrīsundarīmahimnastotraṃ samāptaṃ || (fol. 37r7–8)

«Colophon of the commentary:»

iti śrīdurvāsāviracitaṃ śrīsundarīmahimnaṣṭīkā samāptaṃ(!) || (fol. 37r 12–13)

Microfilm Details

Reel No. A 988/03

Date of Filming 07-04-1985

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 21-10-2008

Bibliography